Declension table of ?nidhigopa

Deva

MasculineSingularDualPlural
Nominativenidhigopaḥ nidhigopau nidhigopāḥ
Vocativenidhigopa nidhigopau nidhigopāḥ
Accusativenidhigopam nidhigopau nidhigopān
Instrumentalnidhigopena nidhigopābhyām nidhigopaiḥ nidhigopebhiḥ
Dativenidhigopāya nidhigopābhyām nidhigopebhyaḥ
Ablativenidhigopāt nidhigopābhyām nidhigopebhyaḥ
Genitivenidhigopasya nidhigopayoḥ nidhigopānām
Locativenidhigope nidhigopayoḥ nidhigopeṣu

Compound nidhigopa -

Adverb -nidhigopam -nidhigopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria