Declension table of ?nidheya

Deva

MasculineSingularDualPlural
Nominativenidheyaḥ nidheyau nidheyāḥ
Vocativenidheya nidheyau nidheyāḥ
Accusativenidheyam nidheyau nidheyān
Instrumentalnidheyena nidheyābhyām nidheyaiḥ nidheyebhiḥ
Dativenidheyāya nidheyābhyām nidheyebhyaḥ
Ablativenidheyāt nidheyābhyām nidheyebhyaḥ
Genitivenidheyasya nidheyayoḥ nidheyānām
Locativenidheye nidheyayoḥ nidheyeṣu

Compound nidheya -

Adverb -nidheyam -nidheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria