Declension table of ?nidhanasūtra

Deva

NeuterSingularDualPlural
Nominativenidhanasūtram nidhanasūtre nidhanasūtrāṇi
Vocativenidhanasūtra nidhanasūtre nidhanasūtrāṇi
Accusativenidhanasūtram nidhanasūtre nidhanasūtrāṇi
Instrumentalnidhanasūtreṇa nidhanasūtrābhyām nidhanasūtraiḥ
Dativenidhanasūtrāya nidhanasūtrābhyām nidhanasūtrebhyaḥ
Ablativenidhanasūtrāt nidhanasūtrābhyām nidhanasūtrebhyaḥ
Genitivenidhanasūtrasya nidhanasūtrayoḥ nidhanasūtrāṇām
Locativenidhanasūtre nidhanasūtrayoḥ nidhanasūtreṣu

Compound nidhanasūtra -

Adverb -nidhanasūtram -nidhanasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria