Declension table of ?nidhanakārin

Deva

MasculineSingularDualPlural
Nominativenidhanakārī nidhanakāriṇau nidhanakāriṇaḥ
Vocativenidhanakārin nidhanakāriṇau nidhanakāriṇaḥ
Accusativenidhanakāriṇam nidhanakāriṇau nidhanakāriṇaḥ
Instrumentalnidhanakāriṇā nidhanakāribhyām nidhanakāribhiḥ
Dativenidhanakāriṇe nidhanakāribhyām nidhanakāribhyaḥ
Ablativenidhanakāriṇaḥ nidhanakāribhyām nidhanakāribhyaḥ
Genitivenidhanakāriṇaḥ nidhanakāriṇoḥ nidhanakāriṇām
Locativenidhanakāriṇi nidhanakāriṇoḥ nidhanakāriṣu

Compound nidhanakāri -

Adverb -nidhanakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria