Declension table of ?nidhanakāma

Deva

NeuterSingularDualPlural
Nominativenidhanakāmam nidhanakāme nidhanakāmāni
Vocativenidhanakāma nidhanakāme nidhanakāmāni
Accusativenidhanakāmam nidhanakāme nidhanakāmāni
Instrumentalnidhanakāmena nidhanakāmābhyām nidhanakāmaiḥ
Dativenidhanakāmāya nidhanakāmābhyām nidhanakāmebhyaḥ
Ablativenidhanakāmāt nidhanakāmābhyām nidhanakāmebhyaḥ
Genitivenidhanakāmasya nidhanakāmayoḥ nidhanakāmānām
Locativenidhanakāme nidhanakāmayoḥ nidhanakāmeṣu

Compound nidhanakāma -

Adverb -nidhanakāmam -nidhanakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria