Declension table of ?nidhanakṛtā

Deva

FeminineSingularDualPlural
Nominativenidhanakṛtā nidhanakṛte nidhanakṛtāḥ
Vocativenidhanakṛte nidhanakṛte nidhanakṛtāḥ
Accusativenidhanakṛtām nidhanakṛte nidhanakṛtāḥ
Instrumentalnidhanakṛtayā nidhanakṛtābhyām nidhanakṛtābhiḥ
Dativenidhanakṛtāyai nidhanakṛtābhyām nidhanakṛtābhyaḥ
Ablativenidhanakṛtāyāḥ nidhanakṛtābhyām nidhanakṛtābhyaḥ
Genitivenidhanakṛtāyāḥ nidhanakṛtayoḥ nidhanakṛtānām
Locativenidhanakṛtāyām nidhanakṛtayoḥ nidhanakṛtāsu

Adverb -nidhanakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria