Declension table of ?nidhanakṛta

Deva

NeuterSingularDualPlural
Nominativenidhanakṛtam nidhanakṛte nidhanakṛtāni
Vocativenidhanakṛta nidhanakṛte nidhanakṛtāni
Accusativenidhanakṛtam nidhanakṛte nidhanakṛtāni
Instrumentalnidhanakṛtena nidhanakṛtābhyām nidhanakṛtaiḥ
Dativenidhanakṛtāya nidhanakṛtābhyām nidhanakṛtebhyaḥ
Ablativenidhanakṛtāt nidhanakṛtābhyām nidhanakṛtebhyaḥ
Genitivenidhanakṛtasya nidhanakṛtayoḥ nidhanakṛtānām
Locativenidhanakṛte nidhanakṛtayoḥ nidhanakṛteṣu

Compound nidhanakṛta -

Adverb -nidhanakṛtam -nidhanakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria