Declension table of ?nidhanabhūtā

Deva

FeminineSingularDualPlural
Nominativenidhanabhūtā nidhanabhūte nidhanabhūtāḥ
Vocativenidhanabhūte nidhanabhūte nidhanabhūtāḥ
Accusativenidhanabhūtām nidhanabhūte nidhanabhūtāḥ
Instrumentalnidhanabhūtayā nidhanabhūtābhyām nidhanabhūtābhiḥ
Dativenidhanabhūtāyai nidhanabhūtābhyām nidhanabhūtābhyaḥ
Ablativenidhanabhūtāyāḥ nidhanabhūtābhyām nidhanabhūtābhyaḥ
Genitivenidhanabhūtāyāḥ nidhanabhūtayoḥ nidhanabhūtānām
Locativenidhanabhūtāyām nidhanabhūtayoḥ nidhanabhūtāsu

Adverb -nidhanabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria