Declension table of ?nidhātavya

Deva

MasculineSingularDualPlural
Nominativenidhātavyaḥ nidhātavyau nidhātavyāḥ
Vocativenidhātavya nidhātavyau nidhātavyāḥ
Accusativenidhātavyam nidhātavyau nidhātavyān
Instrumentalnidhātavyena nidhātavyābhyām nidhātavyaiḥ nidhātavyebhiḥ
Dativenidhātavyāya nidhātavyābhyām nidhātavyebhyaḥ
Ablativenidhātavyāt nidhātavyābhyām nidhātavyebhyaḥ
Genitivenidhātavyasya nidhātavyayoḥ nidhātavyānām
Locativenidhātavye nidhātavyayoḥ nidhātavyeṣu

Compound nidhātavya -

Adverb -nidhātavyam -nidhātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria