Declension table of ?nidhātṛ

Deva

MasculineSingularDualPlural
Nominativenidhātā nidhātārau nidhātāraḥ
Vocativenidhātaḥ nidhātārau nidhātāraḥ
Accusativenidhātāram nidhātārau nidhātṝn
Instrumentalnidhātrā nidhātṛbhyām nidhātṛbhiḥ
Dativenidhātre nidhātṛbhyām nidhātṛbhyaḥ
Ablativenidhātuḥ nidhātṛbhyām nidhātṛbhyaḥ
Genitivenidhātuḥ nidhātroḥ nidhātṝṇām
Locativenidhātari nidhātroḥ nidhātṛṣu

Compound nidhātṛ -

Adverb -nidhātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria