Declension table of ?nidhāraya

Deva

NeuterSingularDualPlural
Nominativenidhārayam nidhāraye nidhārayāṇi
Vocativenidhāraya nidhāraye nidhārayāṇi
Accusativenidhārayam nidhāraye nidhārayāṇi
Instrumentalnidhārayeṇa nidhārayābhyām nidhārayaiḥ
Dativenidhārayāya nidhārayābhyām nidhārayebhyaḥ
Ablativenidhārayāt nidhārayābhyām nidhārayebhyaḥ
Genitivenidhārayasya nidhārayayoḥ nidhārayāṇām
Locativenidhāraye nidhārayayoḥ nidhārayeṣu

Compound nidhāraya -

Adverb -nidhārayam -nidhārayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria