Declension table of ?nidhāpati

Deva

MasculineSingularDualPlural
Nominativenidhāpatiḥ nidhāpatī nidhāpatayaḥ
Vocativenidhāpate nidhāpatī nidhāpatayaḥ
Accusativenidhāpatim nidhāpatī nidhāpatīn
Instrumentalnidhāpatinā nidhāpatibhyām nidhāpatibhiḥ
Dativenidhāpataye nidhāpatibhyām nidhāpatibhyaḥ
Ablativenidhāpateḥ nidhāpatibhyām nidhāpatibhyaḥ
Genitivenidhāpateḥ nidhāpatyoḥ nidhāpatīnām
Locativenidhāpatau nidhāpatyoḥ nidhāpatiṣu

Compound nidhāpati -

Adverb -nidhāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria