Declension table of ?nidhāpaka

Deva

MasculineSingularDualPlural
Nominativenidhāpakaḥ nidhāpakau nidhāpakāḥ
Vocativenidhāpaka nidhāpakau nidhāpakāḥ
Accusativenidhāpakam nidhāpakau nidhāpakān
Instrumentalnidhāpakena nidhāpakābhyām nidhāpakaiḥ nidhāpakebhiḥ
Dativenidhāpakāya nidhāpakābhyām nidhāpakebhyaḥ
Ablativenidhāpakāt nidhāpakābhyām nidhāpakebhyaḥ
Genitivenidhāpakasya nidhāpakayoḥ nidhāpakānām
Locativenidhāpake nidhāpakayoḥ nidhāpakeṣu

Compound nidhāpaka -

Adverb -nidhāpakam -nidhāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria