Declension table of ?nidhānyā

Deva

FeminineSingularDualPlural
Nominativenidhānyā nidhānye nidhānyāḥ
Vocativenidhānye nidhānye nidhānyāḥ
Accusativenidhānyām nidhānye nidhānyāḥ
Instrumentalnidhānyayā nidhānyābhyām nidhānyābhiḥ
Dativenidhānyāyai nidhānyābhyām nidhānyābhyaḥ
Ablativenidhānyāyāḥ nidhānyābhyām nidhānyābhyaḥ
Genitivenidhānyāyāḥ nidhānyayoḥ nidhānyānām
Locativenidhānyāyām nidhānyayoḥ nidhānyāsu

Adverb -nidhānyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria