Declension table of ?nidhānya

Deva

NeuterSingularDualPlural
Nominativenidhānyam nidhānye nidhānyāni
Vocativenidhānya nidhānye nidhānyāni
Accusativenidhānyam nidhānye nidhānyāni
Instrumentalnidhānyena nidhānyābhyām nidhānyaiḥ
Dativenidhānyāya nidhānyābhyām nidhānyebhyaḥ
Ablativenidhānyāt nidhānyābhyām nidhānyebhyaḥ
Genitivenidhānyasya nidhānyayoḥ nidhānyānām
Locativenidhānye nidhānyayoḥ nidhānyeṣu

Compound nidhānya -

Adverb -nidhānyam -nidhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria