Declension table of ?nidhānī

Deva

FeminineSingularDualPlural
Nominativenidhānī nidhānyau nidhānyaḥ
Vocativenidhāni nidhānyau nidhānyaḥ
Accusativenidhānīm nidhānyau nidhānīḥ
Instrumentalnidhānyā nidhānībhyām nidhānībhiḥ
Dativenidhānyai nidhānībhyām nidhānībhyaḥ
Ablativenidhānyāḥ nidhānībhyām nidhānībhyaḥ
Genitivenidhānyāḥ nidhānyoḥ nidhānīnām
Locativenidhānyām nidhānyoḥ nidhānīṣu

Compound nidhāni - nidhānī -

Adverb -nidhāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria