Declension table of ?nidhānakumbha

Deva

MasculineSingularDualPlural
Nominativenidhānakumbhaḥ nidhānakumbhau nidhānakumbhāḥ
Vocativenidhānakumbha nidhānakumbhau nidhānakumbhāḥ
Accusativenidhānakumbham nidhānakumbhau nidhānakumbhān
Instrumentalnidhānakumbhena nidhānakumbhābhyām nidhānakumbhaiḥ nidhānakumbhebhiḥ
Dativenidhānakumbhāya nidhānakumbhābhyām nidhānakumbhebhyaḥ
Ablativenidhānakumbhāt nidhānakumbhābhyām nidhānakumbhebhyaḥ
Genitivenidhānakumbhasya nidhānakumbhayoḥ nidhānakumbhānām
Locativenidhānakumbhe nidhānakumbhayoḥ nidhānakumbheṣu

Compound nidhānakumbha -

Adverb -nidhānakumbham -nidhānakumbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria