Declension table of ?nidhānaka

Deva

NeuterSingularDualPlural
Nominativenidhānakam nidhānake nidhānakāni
Vocativenidhānaka nidhānake nidhānakāni
Accusativenidhānakam nidhānake nidhānakāni
Instrumentalnidhānakena nidhānakābhyām nidhānakaiḥ
Dativenidhānakāya nidhānakābhyām nidhānakebhyaḥ
Ablativenidhānakāt nidhānakābhyām nidhānakebhyaḥ
Genitivenidhānakasya nidhānakayoḥ nidhānakānām
Locativenidhānake nidhānakayoḥ nidhānakeṣu

Compound nidhānaka -

Adverb -nidhānakam -nidhānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria