Declension table of ?nideśavartin

Deva

MasculineSingularDualPlural
Nominativenideśavartī nideśavartinau nideśavartinaḥ
Vocativenideśavartin nideśavartinau nideśavartinaḥ
Accusativenideśavartinam nideśavartinau nideśavartinaḥ
Instrumentalnideśavartinā nideśavartibhyām nideśavartibhiḥ
Dativenideśavartine nideśavartibhyām nideśavartibhyaḥ
Ablativenideśavartinaḥ nideśavartibhyām nideśavartibhyaḥ
Genitivenideśavartinaḥ nideśavartinoḥ nideśavartinām
Locativenideśavartini nideśavartinoḥ nideśavartiṣu

Compound nideśavarti -

Adverb -nideśavarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria