Declension table of ?nideśakṛtā

Deva

FeminineSingularDualPlural
Nominativenideśakṛtā nideśakṛte nideśakṛtāḥ
Vocativenideśakṛte nideśakṛte nideśakṛtāḥ
Accusativenideśakṛtām nideśakṛte nideśakṛtāḥ
Instrumentalnideśakṛtayā nideśakṛtābhyām nideśakṛtābhiḥ
Dativenideśakṛtāyai nideśakṛtābhyām nideśakṛtābhyaḥ
Ablativenideśakṛtāyāḥ nideśakṛtābhyām nideśakṛtābhyaḥ
Genitivenideśakṛtāyāḥ nideśakṛtayoḥ nideśakṛtānām
Locativenideśakṛtāyām nideśakṛtayoḥ nideśakṛtāsu

Adverb -nideśakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria