Declension table of ?nideśakṛt

Deva

MasculineSingularDualPlural
Nominativenideśakṛt nideśakṛtau nideśakṛtaḥ
Vocativenideśakṛt nideśakṛtau nideśakṛtaḥ
Accusativenideśakṛtam nideśakṛtau nideśakṛtaḥ
Instrumentalnideśakṛtā nideśakṛdbhyām nideśakṛdbhiḥ
Dativenideśakṛte nideśakṛdbhyām nideśakṛdbhyaḥ
Ablativenideśakṛtaḥ nideśakṛdbhyām nideśakṛdbhyaḥ
Genitivenideśakṛtaḥ nideśakṛtoḥ nideśakṛtām
Locativenideśakṛti nideśakṛtoḥ nideśakṛtsu

Compound nideśakṛt -

Adverb -nideśakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria