Declension table of ?nideśabhāj

Deva

NeuterSingularDualPlural
Nominativenideśabhāk nideśabhājī nideśabhāñji
Vocativenideśabhāk nideśabhājī nideśabhāñji
Accusativenideśabhāk nideśabhājī nideśabhāñji
Instrumentalnideśabhājā nideśabhāgbhyām nideśabhāgbhiḥ
Dativenideśabhāje nideśabhāgbhyām nideśabhāgbhyaḥ
Ablativenideśabhājaḥ nideśabhāgbhyām nideśabhāgbhyaḥ
Genitivenideśabhājaḥ nideśabhājoḥ nideśabhājām
Locativenideśabhāji nideśabhājoḥ nideśabhākṣu

Compound nideśabhāk -

Adverb -nideśabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria