Declension table of ?nidattā

Deva

FeminineSingularDualPlural
Nominativenidattā nidatte nidattāḥ
Vocativenidatte nidatte nidattāḥ
Accusativenidattām nidatte nidattāḥ
Instrumentalnidattayā nidattābhyām nidattābhiḥ
Dativenidattāyai nidattābhyām nidattābhyaḥ
Ablativenidattāyāḥ nidattābhyām nidattābhyaḥ
Genitivenidattāyāḥ nidattayoḥ nidattānām
Locativenidattāyām nidattayoḥ nidattāsu

Adverb -nidattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria