Declension table of ?nidatta

Deva

MasculineSingularDualPlural
Nominativenidattaḥ nidattau nidattāḥ
Vocativenidatta nidattau nidattāḥ
Accusativenidattam nidattau nidattān
Instrumentalnidattena nidattābhyām nidattaiḥ nidattebhiḥ
Dativenidattāya nidattābhyām nidattebhyaḥ
Ablativenidattāt nidattābhyām nidattebhyaḥ
Genitivenidattasya nidattayoḥ nidattānām
Locativenidatte nidattayoḥ nidatteṣu

Compound nidatta -

Adverb -nidattam -nidattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria