Declension table of nidarśita

Deva

MasculineSingularDualPlural
Nominativenidarśitaḥ nidarśitau nidarśitāḥ
Vocativenidarśita nidarśitau nidarśitāḥ
Accusativenidarśitam nidarśitau nidarśitān
Instrumentalnidarśitena nidarśitābhyām nidarśitaiḥ nidarśitebhiḥ
Dativenidarśitāya nidarśitābhyām nidarśitebhyaḥ
Ablativenidarśitāt nidarśitābhyām nidarśitebhyaḥ
Genitivenidarśitasya nidarśitayoḥ nidarśitānām
Locativenidarśite nidarśitayoḥ nidarśiteṣu

Compound nidarśita -

Adverb -nidarśitam -nidarśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria