Declension table of ?nidarśanatva

Deva

NeuterSingularDualPlural
Nominativenidarśanatvam nidarśanatve nidarśanatvāni
Vocativenidarśanatva nidarśanatve nidarśanatvāni
Accusativenidarśanatvam nidarśanatve nidarśanatvāni
Instrumentalnidarśanatvena nidarśanatvābhyām nidarśanatvaiḥ
Dativenidarśanatvāya nidarśanatvābhyām nidarśanatvebhyaḥ
Ablativenidarśanatvāt nidarśanatvābhyām nidarśanatvebhyaḥ
Genitivenidarśanatvasya nidarśanatvayoḥ nidarśanatvānām
Locativenidarśanatve nidarśanatvayoḥ nidarśanatveṣu

Compound nidarśanatva -

Adverb -nidarśanatvam -nidarśanatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria