Declension table of ?nidarśakā

Deva

FeminineSingularDualPlural
Nominativenidarśakā nidarśake nidarśakāḥ
Vocativenidarśake nidarśake nidarśakāḥ
Accusativenidarśakām nidarśake nidarśakāḥ
Instrumentalnidarśakayā nidarśakābhyām nidarśakābhiḥ
Dativenidarśakāyai nidarśakābhyām nidarśakābhyaḥ
Ablativenidarśakāyāḥ nidarśakābhyām nidarśakābhyaḥ
Genitivenidarśakāyāḥ nidarśakayoḥ nidarśakānām
Locativenidarśakāyām nidarśakayoḥ nidarśakāsu

Adverb -nidarśakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria