Declension table of ?nidātṛ

Deva

MasculineSingularDualPlural
Nominativenidātā nidātārau nidātāraḥ
Vocativenidātaḥ nidātārau nidātāraḥ
Accusativenidātāram nidātārau nidātṝn
Instrumentalnidātrā nidātṛbhyām nidātṛbhiḥ
Dativenidātre nidātṛbhyām nidātṛbhyaḥ
Ablativenidātuḥ nidātṛbhyām nidātṛbhyaḥ
Genitivenidātuḥ nidātroḥ nidātṝṇām
Locativenidātari nidātroḥ nidātṛṣu

Compound nidātṛ -

Adverb -nidātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria