Declension table of ?nidānavidā

Deva

FeminineSingularDualPlural
Nominativenidānavidā nidānavide nidānavidāḥ
Vocativenidānavide nidānavide nidānavidāḥ
Accusativenidānavidām nidānavide nidānavidāḥ
Instrumentalnidānavidayā nidānavidābhyām nidānavidābhiḥ
Dativenidānavidāyai nidānavidābhyām nidānavidābhyaḥ
Ablativenidānavidāyāḥ nidānavidābhyām nidānavidābhyaḥ
Genitivenidānavidāyāḥ nidānavidayoḥ nidānavidānām
Locativenidānavidāyām nidānavidayoḥ nidānavidāsu

Adverb -nidānavidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria