Declension table of ?nidānavid

Deva

NeuterSingularDualPlural
Nominativenidānavit nidānavidī nidānavindi
Vocativenidānavit nidānavidī nidānavindi
Accusativenidānavit nidānavidī nidānavindi
Instrumentalnidānavidā nidānavidbhyām nidānavidbhiḥ
Dativenidānavide nidānavidbhyām nidānavidbhyaḥ
Ablativenidānavidaḥ nidānavidbhyām nidānavidbhyaḥ
Genitivenidānavidaḥ nidānavidoḥ nidānavidām
Locativenidānavidi nidānavidoḥ nidānavitsu

Compound nidānavit -

Adverb -nidānavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria