Declension table of ?nidānavat

Deva

MasculineSingularDualPlural
Nominativenidānavān nidānavantau nidānavantaḥ
Vocativenidānavan nidānavantau nidānavantaḥ
Accusativenidānavantam nidānavantau nidānavataḥ
Instrumentalnidānavatā nidānavadbhyām nidānavadbhiḥ
Dativenidānavate nidānavadbhyām nidānavadbhyaḥ
Ablativenidānavataḥ nidānavadbhyām nidānavadbhyaḥ
Genitivenidānavataḥ nidānavatoḥ nidānavatām
Locativenidānavati nidānavatoḥ nidānavatsu

Compound nidānavat -

Adverb -nidānavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria