Declension table of ?nidānatattva

Deva

NeuterSingularDualPlural
Nominativenidānatattvam nidānatattve nidānatattvāni
Vocativenidānatattva nidānatattve nidānatattvāni
Accusativenidānatattvam nidānatattve nidānatattvāni
Instrumentalnidānatattvena nidānatattvābhyām nidānatattvaiḥ
Dativenidānatattvāya nidānatattvābhyām nidānatattvebhyaḥ
Ablativenidānatattvāt nidānatattvābhyām nidānatattvebhyaḥ
Genitivenidānatattvasya nidānatattvayoḥ nidānatattvānām
Locativenidānatattve nidānatattvayoḥ nidānatattveṣu

Compound nidānatattva -

Adverb -nidānatattvam -nidānatattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria