Declension table of ?nidānasūtra

Deva

NeuterSingularDualPlural
Nominativenidānasūtram nidānasūtre nidānasūtrāṇi
Vocativenidānasūtra nidānasūtre nidānasūtrāṇi
Accusativenidānasūtram nidānasūtre nidānasūtrāṇi
Instrumentalnidānasūtreṇa nidānasūtrābhyām nidānasūtraiḥ
Dativenidānasūtrāya nidānasūtrābhyām nidānasūtrebhyaḥ
Ablativenidānasūtrāt nidānasūtrābhyām nidānasūtrebhyaḥ
Genitivenidānasūtrasya nidānasūtrayoḥ nidānasūtrāṇām
Locativenidānasūtre nidānasūtrayoḥ nidānasūtreṣu

Compound nidānasūtra -

Adverb -nidānasūtram -nidānasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria