Declension table of nidānasthānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nidānasthānam | nidānasthāne | nidānasthānāni |
Vocative | nidānasthāna | nidānasthāne | nidānasthānāni |
Accusative | nidānasthānam | nidānasthāne | nidānasthānāni |
Instrumental | nidānasthānena | nidānasthānābhyām | nidānasthānaiḥ |
Dative | nidānasthānāya | nidānasthānābhyām | nidānasthānebhyaḥ |
Ablative | nidānasthānāt | nidānasthānābhyām | nidānasthānebhyaḥ |
Genitive | nidānasthānasya | nidānasthānayoḥ | nidānasthānānām |
Locative | nidānasthāne | nidānasthānayoḥ | nidānasthāneṣu |