Declension table of nidānasthāna

Deva

NeuterSingularDualPlural
Nominativenidānasthānam nidānasthāne nidānasthānāni
Vocativenidānasthāna nidānasthāne nidānasthānāni
Accusativenidānasthānam nidānasthāne nidānasthānāni
Instrumentalnidānasthānena nidānasthānābhyām nidānasthānaiḥ
Dativenidānasthānāya nidānasthānābhyām nidānasthānebhyaḥ
Ablativenidānasthānāt nidānasthānābhyām nidānasthānebhyaḥ
Genitivenidānasthānasya nidānasthānayoḥ nidānasthānānām
Locativenidānasthāne nidānasthānayoḥ nidānasthāneṣu

Compound nidānasthāna -

Adverb -nidānasthānam -nidānasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria