Declension table of ?nidānasaṅgraha

Deva

MasculineSingularDualPlural
Nominativenidānasaṅgrahaḥ nidānasaṅgrahau nidānasaṅgrahāḥ
Vocativenidānasaṅgraha nidānasaṅgrahau nidānasaṅgrahāḥ
Accusativenidānasaṅgraham nidānasaṅgrahau nidānasaṅgrahān
Instrumentalnidānasaṅgraheṇa nidānasaṅgrahābhyām nidānasaṅgrahaiḥ nidānasaṅgrahebhiḥ
Dativenidānasaṅgrahāya nidānasaṅgrahābhyām nidānasaṅgrahebhyaḥ
Ablativenidānasaṅgrahāt nidānasaṅgrahābhyām nidānasaṅgrahebhyaḥ
Genitivenidānasaṅgrahasya nidānasaṅgrahayoḥ nidānasaṅgrahāṇām
Locativenidānasaṅgrahe nidānasaṅgrahayoḥ nidānasaṅgraheṣu

Compound nidānasaṅgraha -

Adverb -nidānasaṅgraham -nidānasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria