Declension table of ?nidānapradīpa

Deva

MasculineSingularDualPlural
Nominativenidānapradīpaḥ nidānapradīpau nidānapradīpāḥ
Vocativenidānapradīpa nidānapradīpau nidānapradīpāḥ
Accusativenidānapradīpam nidānapradīpau nidānapradīpān
Instrumentalnidānapradīpena nidānapradīpābhyām nidānapradīpaiḥ nidānapradīpebhiḥ
Dativenidānapradīpāya nidānapradīpābhyām nidānapradīpebhyaḥ
Ablativenidānapradīpāt nidānapradīpābhyām nidānapradīpebhyaḥ
Genitivenidānapradīpasya nidānapradīpayoḥ nidānapradīpānām
Locativenidānapradīpe nidānapradīpayoḥ nidānapradīpeṣu

Compound nidānapradīpa -

Adverb -nidānapradīpam -nidānapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria