Declension table of ?nidānārthakarā

Deva

FeminineSingularDualPlural
Nominativenidānārthakarā nidānārthakare nidānārthakarāḥ
Vocativenidānārthakare nidānārthakare nidānārthakarāḥ
Accusativenidānārthakarām nidānārthakare nidānārthakarāḥ
Instrumentalnidānārthakarayā nidānārthakarābhyām nidānārthakarābhiḥ
Dativenidānārthakarāyai nidānārthakarābhyām nidānārthakarābhyaḥ
Ablativenidānārthakarāyāḥ nidānārthakarābhyām nidānārthakarābhyaḥ
Genitivenidānārthakarāyāḥ nidānārthakarayoḥ nidānārthakarāṇām
Locativenidānārthakarāyām nidānārthakarayoḥ nidānārthakarāsu

Adverb -nidānārthakaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria