Declension table of ?nidāghavārṣikā

Deva

FeminineSingularDualPlural
Nominativenidāghavārṣikā nidāghavārṣike nidāghavārṣikāḥ
Vocativenidāghavārṣike nidāghavārṣike nidāghavārṣikāḥ
Accusativenidāghavārṣikām nidāghavārṣike nidāghavārṣikāḥ
Instrumentalnidāghavārṣikayā nidāghavārṣikābhyām nidāghavārṣikābhiḥ
Dativenidāghavārṣikāyai nidāghavārṣikābhyām nidāghavārṣikābhyaḥ
Ablativenidāghavārṣikāyāḥ nidāghavārṣikābhyām nidāghavārṣikābhyaḥ
Genitivenidāghavārṣikāyāḥ nidāghavārṣikayoḥ nidāghavārṣikāṇām
Locativenidāghavārṣikāyām nidāghavārṣikayoḥ nidāghavārṣikāsu

Adverb -nidāghavārṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria