Declension table of ?nidāghavārṣika

Deva

NeuterSingularDualPlural
Nominativenidāghavārṣikam nidāghavārṣike nidāghavārṣikāṇi
Vocativenidāghavārṣika nidāghavārṣike nidāghavārṣikāṇi
Accusativenidāghavārṣikam nidāghavārṣike nidāghavārṣikāṇi
Instrumentalnidāghavārṣikeṇa nidāghavārṣikābhyām nidāghavārṣikaiḥ
Dativenidāghavārṣikāya nidāghavārṣikābhyām nidāghavārṣikebhyaḥ
Ablativenidāghavārṣikāt nidāghavārṣikābhyām nidāghavārṣikebhyaḥ
Genitivenidāghavārṣikasya nidāghavārṣikayoḥ nidāghavārṣikāṇām
Locativenidāghavārṣike nidāghavārṣikayoḥ nidāghavārṣikeṣu

Compound nidāghavārṣika -

Adverb -nidāghavārṣikam -nidāghavārṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria