Declension table of ?nidāgharuci

Deva

MasculineSingularDualPlural
Nominativenidāgharuciḥ nidāgharucī nidāgharucayaḥ
Vocativenidāgharuce nidāgharucī nidāgharucayaḥ
Accusativenidāgharucim nidāgharucī nidāgharucīn
Instrumentalnidāgharucinā nidāgharucibhyām nidāgharucibhiḥ
Dativenidāgharucaye nidāgharucibhyām nidāgharucibhyaḥ
Ablativenidāgharuceḥ nidāgharucibhyām nidāgharucibhyaḥ
Genitivenidāgharuceḥ nidāgharucyoḥ nidāgharucīnām
Locativenidāgharucau nidāgharucyoḥ nidāgharuciṣu

Compound nidāgharuci -

Adverb -nidāgharuci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria