Declension table of ?nidāghāvadhi

Deva

MasculineSingularDualPlural
Nominativenidāghāvadhiḥ nidāghāvadhī nidāghāvadhayaḥ
Vocativenidāghāvadhe nidāghāvadhī nidāghāvadhayaḥ
Accusativenidāghāvadhim nidāghāvadhī nidāghāvadhīn
Instrumentalnidāghāvadhinā nidāghāvadhibhyām nidāghāvadhibhiḥ
Dativenidāghāvadhaye nidāghāvadhibhyām nidāghāvadhibhyaḥ
Ablativenidāghāvadheḥ nidāghāvadhibhyām nidāghāvadhibhyaḥ
Genitivenidāghāvadheḥ nidāghāvadhyoḥ nidāghāvadhīnām
Locativenidāghāvadhau nidāghāvadhyoḥ nidāghāvadhiṣu

Compound nidāghāvadhi -

Adverb -nidāghāvadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria