Declension table of nidāgha

Deva

MasculineSingularDualPlural
Nominativenidāghaḥ nidāghau nidāghāḥ
Vocativenidāgha nidāghau nidāghāḥ
Accusativenidāgham nidāghau nidāghān
Instrumentalnidāghena nidāghābhyām nidāghaiḥ nidāghebhiḥ
Dativenidāghāya nidāghābhyām nidāghebhyaḥ
Ablativenidāghāt nidāghābhyām nidāghebhyaḥ
Genitivenidāghasya nidāghayoḥ nidāghānām
Locativenidāghe nidāghayoḥ nidāgheṣu

Compound nidāgha -

Adverb -nidāgham -nidāghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria