Declension table of ?nidaṇḍa

Deva

NeuterSingularDualPlural
Nominativenidaṇḍam nidaṇḍe nidaṇḍāni
Vocativenidaṇḍa nidaṇḍe nidaṇḍāni
Accusativenidaṇḍam nidaṇḍe nidaṇḍāni
Instrumentalnidaṇḍena nidaṇḍābhyām nidaṇḍaiḥ
Dativenidaṇḍāya nidaṇḍābhyām nidaṇḍebhyaḥ
Ablativenidaṇḍāt nidaṇḍābhyām nidaṇḍebhyaḥ
Genitivenidaṇḍasya nidaṇḍayoḥ nidaṇḍānām
Locativenidaṇḍe nidaṇḍayoḥ nidaṇḍeṣu

Compound nidaṇḍa -

Adverb -nidaṇḍam -nidaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria