Declension table of ?nida

Deva

MasculineSingularDualPlural
Nominativenidaḥ nidau nidāḥ
Vocativenida nidau nidāḥ
Accusativenidam nidau nidān
Instrumentalnidena nidābhyām nidaiḥ nidebhiḥ
Dativenidāya nidābhyām nidebhyaḥ
Ablativenidāt nidābhyām nidebhyaḥ
Genitivenidasya nidayoḥ nidānām
Locativenide nidayoḥ nideṣu

Compound nida -

Adverb -nidam -nidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria