Declension table of ?nicita

Deva

MasculineSingularDualPlural
Nominativenicitaḥ nicitau nicitāḥ
Vocativenicita nicitau nicitāḥ
Accusativenicitam nicitau nicitān
Instrumentalnicitena nicitābhyām nicitaiḥ nicitebhiḥ
Dativenicitāya nicitābhyām nicitebhyaḥ
Ablativenicitāt nicitābhyām nicitebhyaḥ
Genitivenicitasya nicitayoḥ nicitānām
Locativenicite nicitayoḥ niciteṣu

Compound nicita -

Adverb -nicitam -nicitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria