Declension table of ?nicakṣus

Deva

MasculineSingularDualPlural
Nominativenicakṣuḥ nicakṣuṣau nicakṣuṣaḥ
Vocativenicakṣuḥ nicakṣuṣau nicakṣuṣaḥ
Accusativenicakṣuṣam nicakṣuṣau nicakṣuṣaḥ
Instrumentalnicakṣuṣā nicakṣurbhyām nicakṣurbhiḥ
Dativenicakṣuṣe nicakṣurbhyām nicakṣurbhyaḥ
Ablativenicakṣuṣaḥ nicakṣurbhyām nicakṣurbhyaḥ
Genitivenicakṣuṣaḥ nicakṣuṣoḥ nicakṣuṣām
Locativenicakṣuṣi nicakṣuṣoḥ nicakṣuḥṣu

Compound nicakṣus -

Adverb -nicakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria