Declension table of ?nibusīkṛta

Deva

NeuterSingularDualPlural
Nominativenibusīkṛtam nibusīkṛte nibusīkṛtāni
Vocativenibusīkṛta nibusīkṛte nibusīkṛtāni
Accusativenibusīkṛtam nibusīkṛte nibusīkṛtāni
Instrumentalnibusīkṛtena nibusīkṛtābhyām nibusīkṛtaiḥ
Dativenibusīkṛtāya nibusīkṛtābhyām nibusīkṛtebhyaḥ
Ablativenibusīkṛtāt nibusīkṛtābhyām nibusīkṛtebhyaḥ
Genitivenibusīkṛtasya nibusīkṛtayoḥ nibusīkṛtānām
Locativenibusīkṛte nibusīkṛtayoḥ nibusīkṛteṣu

Compound nibusīkṛta -

Adverb -nibusīkṛtam -nibusīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria