Declension table of ?nibiḍitā

Deva

FeminineSingularDualPlural
Nominativenibiḍitā nibiḍite nibiḍitāḥ
Vocativenibiḍite nibiḍite nibiḍitāḥ
Accusativenibiḍitām nibiḍite nibiḍitāḥ
Instrumentalnibiḍitayā nibiḍitābhyām nibiḍitābhiḥ
Dativenibiḍitāyai nibiḍitābhyām nibiḍitābhyaḥ
Ablativenibiḍitāyāḥ nibiḍitābhyām nibiḍitābhyaḥ
Genitivenibiḍitāyāḥ nibiḍitayoḥ nibiḍitānām
Locativenibiḍitāyām nibiḍitayoḥ nibiḍitāsu

Adverb -nibiḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria