Declension table of ?nibhūyapa

Deva

MasculineSingularDualPlural
Nominativenibhūyapaḥ nibhūyapau nibhūyapāḥ
Vocativenibhūyapa nibhūyapau nibhūyapāḥ
Accusativenibhūyapam nibhūyapau nibhūyapān
Instrumentalnibhūyapena nibhūyapābhyām nibhūyapaiḥ nibhūyapebhiḥ
Dativenibhūyapāya nibhūyapābhyām nibhūyapebhyaḥ
Ablativenibhūyapāt nibhūyapābhyām nibhūyapebhyaḥ
Genitivenibhūyapasya nibhūyapayoḥ nibhūyapānām
Locativenibhūyape nibhūyapayoḥ nibhūyapeṣu

Compound nibhūyapa -

Adverb -nibhūyapam -nibhūyapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria