Declension table of ?nibhūta

Deva

MasculineSingularDualPlural
Nominativenibhūtaḥ nibhūtau nibhūtāḥ
Vocativenibhūta nibhūtau nibhūtāḥ
Accusativenibhūtam nibhūtau nibhūtān
Instrumentalnibhūtena nibhūtābhyām nibhūtaiḥ nibhūtebhiḥ
Dativenibhūtāya nibhūtābhyām nibhūtebhyaḥ
Ablativenibhūtāt nibhūtābhyām nibhūtebhyaḥ
Genitivenibhūtasya nibhūtayoḥ nibhūtānām
Locativenibhūte nibhūtayoḥ nibhūteṣu

Compound nibhūta -

Adverb -nibhūtam -nibhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria